A 447-28 Tvaritarudravidhāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/28
Title: Tvaritarudravidhāna
Dimensions: 19 x 9.4 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1849
Acc No.: NAK 5/4451
Remarks:


Reel No. A 447-28 Inventory No. 79380

Title Tvaritarudravidhāna

Subject Karmakāṇda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.0 x 9.4 cm

Folios 13

Lines per Folio 8

Foliation figures in both margins on the verso, in th left under the abbreviation tva. ru.

Place of Deposit NAK

Accession No. 5/4451

Manuscript Features

On the cover-leaf is written the title atha tvatitarudravidhānam ārambhaḥ ||

On the end-leaf is written iti tvaritatudravidhānasamātaṃ ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

hariḥ oṃ ||

athāsmin anuṣṭhāne japsthāne mudrayā pradarśya nakarta(!)niyamaphalabhedena homadravyādiparinānārtham uktaprayogaprāmāṇyarthaṃ ca mūlagaṃthaḥ pradarśyaṃte || tatra śāṃtihemādrau bhīṣmaḥ || atha tvaritarudrasya nyāsan chṛṇu karmeṇa tu || (fol. 1v1–4)

End

Homadravyair hutvā balidānānitarpaṇamārjanālaṃkṛtvā karmaśeṣaṃ samāpya || ācāryapūjanaṃ tasya vibhavasānena daśasuvarṇaniṣkadakṣiṇāṃ sālaṃkṛtaśvetavṛṣabhaṃ dadyāt || śivasāyujyam āpnuyāt || evaṃ kṛte ca yo bhaktyāśivena saha modate || śrīkāmaḥ śāṃtikāmo vā jape vā japel lakṣam ataṃdritaḥ || śrīkāmo bilvasamidbhiḥ sturpa(!)ye mārjanaṃ tathā || evaṃ sarveṣu homeṣu japāṃte kṛtaḥ sarvān kāmān avāpnuyāt || || (fol. 12v2–8)

Colophon

Iti tvaritarudraṃ samāptaṃ || saṃvat 1845 siddhārthināma saṃvatsare mārgaśīrṣāśūddhapauṇīmāmaṃdavāsare taddinaṃ pustakaṃ samāptaṃ || || || || (fol. 112v1–13r2)

Microfilm Details

Reel No. A 447/28

Date of Filming 20-11-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 23-11-2009

Bibliography